Declension table of ?kariśāvaka

Deva

MasculineSingularDualPlural
Nominativekariśāvakaḥ kariśāvakau kariśāvakāḥ
Vocativekariśāvaka kariśāvakau kariśāvakāḥ
Accusativekariśāvakam kariśāvakau kariśāvakān
Instrumentalkariśāvakena kariśāvakābhyām kariśāvakaiḥ kariśāvakebhiḥ
Dativekariśāvakāya kariśāvakābhyām kariśāvakebhyaḥ
Ablativekariśāvakāt kariśāvakābhyām kariśāvakebhyaḥ
Genitivekariśāvakasya kariśāvakayoḥ kariśāvakānām
Locativekariśāvake kariśāvakayoḥ kariśāvakeṣu

Compound kariśāvaka -

Adverb -kariśāvakam -kariśāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria