Declension table of ?karīyas

Deva

NeuterSingularDualPlural
Nominativekarīyaḥ karīyasī karīyāṃsi
Vocativekarīyaḥ karīyasī karīyāṃsi
Accusativekarīyaḥ karīyasī karīyāṃsi
Instrumentalkarīyasā karīyobhyām karīyobhiḥ
Dativekarīyase karīyobhyām karīyobhyaḥ
Ablativekarīyasaḥ karīyobhyām karīyobhyaḥ
Genitivekarīyasaḥ karīyasoḥ karīyasām
Locativekarīyasi karīyasoḥ karīyaḥsu

Compound karīyas -

Adverb -karīyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria