Declension table of ?kardamākhya

Deva

MasculineSingularDualPlural
Nominativekardamākhyaḥ kardamākhyau kardamākhyāḥ
Vocativekardamākhya kardamākhyau kardamākhyāḥ
Accusativekardamākhyam kardamākhyau kardamākhyān
Instrumentalkardamākhyena kardamākhyābhyām kardamākhyaiḥ kardamākhyebhiḥ
Dativekardamākhyāya kardamākhyābhyām kardamākhyebhyaḥ
Ablativekardamākhyāt kardamākhyābhyām kardamākhyebhyaḥ
Genitivekardamākhyasya kardamākhyayoḥ kardamākhyānām
Locativekardamākhye kardamākhyayoḥ kardamākhyeṣu

Compound kardamākhya -

Adverb -kardamākhyam -kardamākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria