Declension table of ?karaśūka

Deva

MasculineSingularDualPlural
Nominativekaraśūkaḥ karaśūkau karaśūkāḥ
Vocativekaraśūka karaśūkau karaśūkāḥ
Accusativekaraśūkam karaśūkau karaśūkān
Instrumentalkaraśūkena karaśūkābhyām karaśūkaiḥ karaśūkebhiḥ
Dativekaraśūkāya karaśūkābhyām karaśūkebhyaḥ
Ablativekaraśūkāt karaśūkābhyām karaśūkebhyaḥ
Genitivekaraśūkasya karaśūkayoḥ karaśūkānām
Locativekaraśūke karaśūkayoḥ karaśūkeṣu

Compound karaśūka -

Adverb -karaśūkam -karaśūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria