Declension table of ?karavindīya

Deva

NeuterSingularDualPlural
Nominativekaravindīyam karavindīye karavindīyāni
Vocativekaravindīya karavindīye karavindīyāni
Accusativekaravindīyam karavindīye karavindīyāni
Instrumentalkaravindīyena karavindīyābhyām karavindīyaiḥ
Dativekaravindīyāya karavindīyābhyām karavindīyebhyaḥ
Ablativekaravindīyāt karavindīyābhyām karavindīyebhyaḥ
Genitivekaravindīyasya karavindīyayoḥ karavindīyānām
Locativekaravindīye karavindīyayoḥ karavindīyeṣu

Compound karavindīya -

Adverb -karavindīyam -karavindīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria