Declension table of ?karasphoṭa

Deva

MasculineSingularDualPlural
Nominativekarasphoṭaḥ karasphoṭau karasphoṭāḥ
Vocativekarasphoṭa karasphoṭau karasphoṭāḥ
Accusativekarasphoṭam karasphoṭau karasphoṭān
Instrumentalkarasphoṭena karasphoṭābhyām karasphoṭaiḥ karasphoṭebhiḥ
Dativekarasphoṭāya karasphoṭābhyām karasphoṭebhyaḥ
Ablativekarasphoṭāt karasphoṭābhyām karasphoṭebhyaḥ
Genitivekarasphoṭasya karasphoṭayoḥ karasphoṭānām
Locativekarasphoṭe karasphoṭayoḥ karasphoṭeṣu

Compound karasphoṭa -

Adverb -karasphoṭam -karasphoṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria