Declension table of ?kararddhi

Deva

FeminineSingularDualPlural
Nominativekararddhiḥ kararddhī kararddhayaḥ
Vocativekararddhe kararddhī kararddhayaḥ
Accusativekararddhim kararddhī kararddhīḥ
Instrumentalkararddhyā kararddhibhyām kararddhibhiḥ
Dativekararddhyai kararddhaye kararddhibhyām kararddhibhyaḥ
Ablativekararddhyāḥ kararddheḥ kararddhibhyām kararddhibhyaḥ
Genitivekararddhyāḥ kararddheḥ kararddhyoḥ kararddhīnām
Locativekararddhyām kararddhau kararddhyoḥ kararddhiṣu

Compound kararddhi -

Adverb -kararddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria