Declension table of ?karapadma

Deva

NeuterSingularDualPlural
Nominativekarapadmam karapadme karapadmāni
Vocativekarapadma karapadme karapadmāni
Accusativekarapadmam karapadme karapadmāni
Instrumentalkarapadmena karapadmābhyām karapadmaiḥ
Dativekarapadmāya karapadmābhyām karapadmebhyaḥ
Ablativekarapadmāt karapadmābhyām karapadmebhyaḥ
Genitivekarapadmasya karapadmayoḥ karapadmānām
Locativekarapadme karapadmayoḥ karapadmeṣu

Compound karapadma -

Adverb -karapadmam -karapadmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria