Declension table of ?karapṛṣṭha

Deva

NeuterSingularDualPlural
Nominativekarapṛṣṭham karapṛṣṭhe karapṛṣṭhāni
Vocativekarapṛṣṭha karapṛṣṭhe karapṛṣṭhāni
Accusativekarapṛṣṭham karapṛṣṭhe karapṛṣṭhāni
Instrumentalkarapṛṣṭhena karapṛṣṭhābhyām karapṛṣṭhaiḥ
Dativekarapṛṣṭhāya karapṛṣṭhābhyām karapṛṣṭhebhyaḥ
Ablativekarapṛṣṭhāt karapṛṣṭhābhyām karapṛṣṭhebhyaḥ
Genitivekarapṛṣṭhasya karapṛṣṭhayoḥ karapṛṣṭhānām
Locativekarapṛṣṭhe karapṛṣṭhayoḥ karapṛṣṭheṣu

Compound karapṛṣṭha -

Adverb -karapṛṣṭham -karapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria