Declension table of ?karambita

Deva

NeuterSingularDualPlural
Nominativekarambitam karambite karambitāni
Vocativekarambita karambite karambitāni
Accusativekarambitam karambite karambitāni
Instrumentalkarambitena karambitābhyām karambitaiḥ
Dativekarambitāya karambitābhyām karambitebhyaḥ
Ablativekarambitāt karambitābhyām karambitebhyaḥ
Genitivekarambitasya karambitayoḥ karambitānām
Locativekarambite karambitayoḥ karambiteṣu

Compound karambita -

Adverb -karambitam -karambitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria