Declension table of ?karakābhighāta

Deva

MasculineSingularDualPlural
Nominativekarakābhighātaḥ karakābhighātau karakābhighātāḥ
Vocativekarakābhighāta karakābhighātau karakābhighātāḥ
Accusativekarakābhighātam karakābhighātau karakābhighātān
Instrumentalkarakābhighātena karakābhighātābhyām karakābhighātaiḥ karakābhighātebhiḥ
Dativekarakābhighātāya karakābhighātābhyām karakābhighātebhyaḥ
Ablativekarakābhighātāt karakābhighātābhyām karakābhighātebhyaḥ
Genitivekarakābhighātasya karakābhighātayoḥ karakābhighātānām
Locativekarakābhighāte karakābhighātayoḥ karakābhighāteṣu

Compound karakābhighāta -

Adverb -karakābhighātam -karakābhighātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria