Declension table of ?karakṛtātman

Deva

MasculineSingularDualPlural
Nominativekarakṛtātmā karakṛtātmānau karakṛtātmānaḥ
Vocativekarakṛtātman karakṛtātmānau karakṛtātmānaḥ
Accusativekarakṛtātmānam karakṛtātmānau karakṛtātmanaḥ
Instrumentalkarakṛtātmanā karakṛtātmabhyām karakṛtātmabhiḥ
Dativekarakṛtātmane karakṛtātmabhyām karakṛtātmabhyaḥ
Ablativekarakṛtātmanaḥ karakṛtātmabhyām karakṛtātmabhyaḥ
Genitivekarakṛtātmanaḥ karakṛtātmanoḥ karakṛtātmanām
Locativekarakṛtātmani karakṛtātmanoḥ karakṛtātmasu

Compound karakṛtātma -

Adverb -karakṛtātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria