Declension table of ?karahāṭaka

Deva

MasculineSingularDualPlural
Nominativekarahāṭakaḥ karahāṭakau karahāṭakāḥ
Vocativekarahāṭaka karahāṭakau karahāṭakāḥ
Accusativekarahāṭakam karahāṭakau karahāṭakān
Instrumentalkarahāṭakena karahāṭakābhyām karahāṭakaiḥ karahāṭakebhiḥ
Dativekarahāṭakāya karahāṭakābhyām karahāṭakebhyaḥ
Ablativekarahāṭakāt karahāṭakābhyām karahāṭakebhyaḥ
Genitivekarahāṭakasya karahāṭakayoḥ karahāṭakānām
Locativekarahāṭake karahāṭakayoḥ karahāṭakeṣu

Compound karahāṭaka -

Adverb -karahāṭakam -karahāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria