Declension table of ?karadāyaka

Deva

NeuterSingularDualPlural
Nominativekaradāyakam karadāyake karadāyakāni
Vocativekaradāyaka karadāyake karadāyakāni
Accusativekaradāyakam karadāyake karadāyakāni
Instrumentalkaradāyakena karadāyakābhyām karadāyakaiḥ
Dativekaradāyakāya karadāyakābhyām karadāyakebhyaḥ
Ablativekaradāyakāt karadāyakābhyām karadāyakebhyaḥ
Genitivekaradāyakasya karadāyakayoḥ karadāyakānām
Locativekaradāyake karadāyakayoḥ karadāyakeṣu

Compound karadāyaka -

Adverb -karadāyakam -karadāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria