Declension table of ?karabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativekarabhūṣaṇam karabhūṣaṇe karabhūṣaṇāni
Vocativekarabhūṣaṇa karabhūṣaṇe karabhūṣaṇāni
Accusativekarabhūṣaṇam karabhūṣaṇe karabhūṣaṇāni
Instrumentalkarabhūṣaṇena karabhūṣaṇābhyām karabhūṣaṇaiḥ
Dativekarabhūṣaṇāya karabhūṣaṇābhyām karabhūṣaṇebhyaḥ
Ablativekarabhūṣaṇāt karabhūṣaṇābhyām karabhūṣaṇebhyaḥ
Genitivekarabhūṣaṇasya karabhūṣaṇayoḥ karabhūṣaṇānām
Locativekarabhūṣaṇe karabhūṣaṇayoḥ karabhūṣaṇeṣu

Compound karabhūṣaṇa -

Adverb -karabhūṣaṇam -karabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria