Declension table of ?karabhagrīva

Deva

MasculineSingularDualPlural
Nominativekarabhagrīvaḥ karabhagrīvau karabhagrīvāḥ
Vocativekarabhagrīva karabhagrīvau karabhagrīvāḥ
Accusativekarabhagrīvam karabhagrīvau karabhagrīvān
Instrumentalkarabhagrīveṇa karabhagrīvābhyām karabhagrīvaiḥ karabhagrīvebhiḥ
Dativekarabhagrīvāya karabhagrīvābhyām karabhagrīvebhyaḥ
Ablativekarabhagrīvāt karabhagrīvābhyām karabhagrīvebhyaḥ
Genitivekarabhagrīvasya karabhagrīvayoḥ karabhagrīvāṇām
Locativekarabhagrīve karabhagrīvayoḥ karabhagrīveṣu

Compound karabhagrīva -

Adverb -karabhagrīvam -karabhagrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria