Declension table of ?karabhagrāma

Deva

MasculineSingularDualPlural
Nominativekarabhagrāmaḥ karabhagrāmau karabhagrāmāḥ
Vocativekarabhagrāma karabhagrāmau karabhagrāmāḥ
Accusativekarabhagrāmam karabhagrāmau karabhagrāmān
Instrumentalkarabhagrāmeṇa karabhagrāmābhyām karabhagrāmaiḥ karabhagrāmebhiḥ
Dativekarabhagrāmāya karabhagrāmābhyām karabhagrāmebhyaḥ
Ablativekarabhagrāmāt karabhagrāmābhyām karabhagrāmebhyaḥ
Genitivekarabhagrāmasya karabhagrāmayoḥ karabhagrāmāṇām
Locativekarabhagrāme karabhagrāmayoḥ karabhagrāmeṣu

Compound karabhagrāma -

Adverb -karabhagrāmam -karabhagrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria