Declension table of ?karabhādanī

Deva

FeminineSingularDualPlural
Nominativekarabhādanī karabhādanyau karabhādanyaḥ
Vocativekarabhādani karabhādanyau karabhādanyaḥ
Accusativekarabhādanīm karabhādanyau karabhādanīḥ
Instrumentalkarabhādanyā karabhādanībhyām karabhādanībhiḥ
Dativekarabhādanyai karabhādanībhyām karabhādanībhyaḥ
Ablativekarabhādanyāḥ karabhādanībhyām karabhādanībhyaḥ
Genitivekarabhādanyāḥ karabhādanyoḥ karabhādanīnām
Locativekarabhādanyām karabhādanyoḥ karabhādanīṣu

Compound karabhādani - karabhādanī -

Adverb -karabhādani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria