Declension table of ?karāroha

Deva

MasculineSingularDualPlural
Nominativekarārohaḥ karārohau karārohāḥ
Vocativekarāroha karārohau karārohāḥ
Accusativekarāroham karārohau karārohān
Instrumentalkarāroheṇa karārohābhyām karārohaiḥ karārohebhiḥ
Dativekarārohāya karārohābhyām karārohebhyaḥ
Ablativekarārohāt karārohābhyām karārohebhyaḥ
Genitivekarārohasya karārohayoḥ karārohāṇām
Locativekarārohe karārohayoḥ karāroheṣu

Compound karāroha -

Adverb -karāroham -karārohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria