Declension table of ?karāroṭa

Deva

MasculineSingularDualPlural
Nominativekarāroṭaḥ karāroṭau karāroṭāḥ
Vocativekarāroṭa karāroṭau karāroṭāḥ
Accusativekarāroṭam karāroṭau karāroṭān
Instrumentalkarāroṭena karāroṭābhyām karāroṭaiḥ karāroṭebhiḥ
Dativekarāroṭāya karāroṭābhyām karāroṭebhyaḥ
Ablativekarāroṭāt karāroṭābhyām karāroṭebhyaḥ
Genitivekarāroṭasya karāroṭayoḥ karāroṭānām
Locativekarāroṭe karāroṭayoḥ karāroṭeṣu

Compound karāroṭa -

Adverb -karāroṭam -karāroṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria