Declension table of ?karānta

Deva

MasculineSingularDualPlural
Nominativekarāntaḥ karāntau karāntāḥ
Vocativekarānta karāntau karāntāḥ
Accusativekarāntam karāntau karāntān
Instrumentalkarāntena karāntābhyām karāntaiḥ karāntebhiḥ
Dativekarāntāya karāntābhyām karāntebhyaḥ
Ablativekarāntāt karāntābhyām karāntebhyaḥ
Genitivekarāntasya karāntayoḥ karāntānām
Locativekarānte karāntayoḥ karānteṣu

Compound karānta -

Adverb -karāntam -karāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria