Declension table of ?karālavadana

Deva

NeuterSingularDualPlural
Nominativekarālavadanam karālavadane karālavadanāni
Vocativekarālavadana karālavadane karālavadanāni
Accusativekarālavadanam karālavadane karālavadanāni
Instrumentalkarālavadanena karālavadanābhyām karālavadanaiḥ
Dativekarālavadanāya karālavadanābhyām karālavadanebhyaḥ
Ablativekarālavadanāt karālavadanābhyām karālavadanebhyaḥ
Genitivekarālavadanasya karālavadanayoḥ karālavadanānām
Locativekarālavadane karālavadanayoḥ karālavadaneṣu

Compound karālavadana -

Adverb -karālavadanam -karālavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria