Declension table of ?karāṅguli

Deva

FeminineSingularDualPlural
Nominativekarāṅguliḥ karāṅgulī karāṅgulayaḥ
Vocativekarāṅgule karāṅgulī karāṅgulayaḥ
Accusativekarāṅgulim karāṅgulī karāṅgulīḥ
Instrumentalkarāṅgulyā karāṅgulibhyām karāṅgulibhiḥ
Dativekarāṅgulyai karāṅgulaye karāṅgulibhyām karāṅgulibhyaḥ
Ablativekarāṅgulyāḥ karāṅguleḥ karāṅgulibhyām karāṅgulibhyaḥ
Genitivekarāṅgulyāḥ karāṅguleḥ karāṅgulyoḥ karāṅgulīnām
Locativekarāṅgulyām karāṅgulau karāṅgulyoḥ karāṅguliṣu

Compound karāṅguli -

Adverb -karāṅguli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria