Declension table of ?karāṅgaṇa

Deva

MasculineSingularDualPlural
Nominativekarāṅgaṇaḥ karāṅgaṇau karāṅgaṇāḥ
Vocativekarāṅgaṇa karāṅgaṇau karāṅgaṇāḥ
Accusativekarāṅgaṇam karāṅgaṇau karāṅgaṇān
Instrumentalkarāṅgaṇena karāṅgaṇābhyām karāṅgaṇaiḥ karāṅgaṇebhiḥ
Dativekarāṅgaṇāya karāṅgaṇābhyām karāṅgaṇebhyaḥ
Ablativekarāṅgaṇāt karāṅgaṇābhyām karāṅgaṇebhyaḥ
Genitivekarāṅgaṇasya karāṅgaṇayoḥ karāṅgaṇānām
Locativekarāṅgaṇe karāṅgaṇayoḥ karāṅgaṇeṣu

Compound karāṅgaṇa -

Adverb -karāṅgaṇam -karāṅgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria