Declension table of ?karaṭāmukha

Deva

NeuterSingularDualPlural
Nominativekaraṭāmukham karaṭāmukhe karaṭāmukhāni
Vocativekaraṭāmukha karaṭāmukhe karaṭāmukhāni
Accusativekaraṭāmukham karaṭāmukhe karaṭāmukhāni
Instrumentalkaraṭāmukhena karaṭāmukhābhyām karaṭāmukhaiḥ
Dativekaraṭāmukhāya karaṭāmukhābhyām karaṭāmukhebhyaḥ
Ablativekaraṭāmukhāt karaṭāmukhābhyām karaṭāmukhebhyaḥ
Genitivekaraṭāmukhasya karaṭāmukhayoḥ karaṭāmukhānām
Locativekaraṭāmukhe karaṭāmukhayoḥ karaṭāmukheṣu

Compound karaṭāmukha -

Adverb -karaṭāmukham -karaṭāmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria