Declension table of ?karaṇavat

Deva

NeuterSingularDualPlural
Nominativekaraṇavat karaṇavantī karaṇavatī karaṇavanti
Vocativekaraṇavat karaṇavantī karaṇavatī karaṇavanti
Accusativekaraṇavat karaṇavantī karaṇavatī karaṇavanti
Instrumentalkaraṇavatā karaṇavadbhyām karaṇavadbhiḥ
Dativekaraṇavate karaṇavadbhyām karaṇavadbhyaḥ
Ablativekaraṇavataḥ karaṇavadbhyām karaṇavadbhyaḥ
Genitivekaraṇavataḥ karaṇavatoḥ karaṇavatām
Locativekaraṇavati karaṇavatoḥ karaṇavatsu

Adverb -karaṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria