Declension table of ?karaṇasūtra

Deva

NeuterSingularDualPlural
Nominativekaraṇasūtram karaṇasūtre karaṇasūtrāṇi
Vocativekaraṇasūtra karaṇasūtre karaṇasūtrāṇi
Accusativekaraṇasūtram karaṇasūtre karaṇasūtrāṇi
Instrumentalkaraṇasūtreṇa karaṇasūtrābhyām karaṇasūtraiḥ
Dativekaraṇasūtrāya karaṇasūtrābhyām karaṇasūtrebhyaḥ
Ablativekaraṇasūtrāt karaṇasūtrābhyām karaṇasūtrebhyaḥ
Genitivekaraṇasūtrasya karaṇasūtrayoḥ karaṇasūtrāṇām
Locativekaraṇasūtre karaṇasūtrayoḥ karaṇasūtreṣu

Compound karaṇasūtra -

Adverb -karaṇasūtram -karaṇasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria