Declension table of ?karaṇasthānabheda

Deva

MasculineSingularDualPlural
Nominativekaraṇasthānabhedaḥ karaṇasthānabhedau karaṇasthānabhedāḥ
Vocativekaraṇasthānabheda karaṇasthānabhedau karaṇasthānabhedāḥ
Accusativekaraṇasthānabhedam karaṇasthānabhedau karaṇasthānabhedān
Instrumentalkaraṇasthānabhedena karaṇasthānabhedābhyām karaṇasthānabhedaiḥ karaṇasthānabhedebhiḥ
Dativekaraṇasthānabhedāya karaṇasthānabhedābhyām karaṇasthānabhedebhyaḥ
Ablativekaraṇasthānabhedāt karaṇasthānabhedābhyām karaṇasthānabhedebhyaḥ
Genitivekaraṇasthānabhedasya karaṇasthānabhedayoḥ karaṇasthānabhedānām
Locativekaraṇasthānabhede karaṇasthānabhedayoḥ karaṇasthānabhedeṣu

Compound karaṇasthānabheda -

Adverb -karaṇasthānabhedam -karaṇasthānabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria