Declension table of ?karaṇaprabodha

Deva

MasculineSingularDualPlural
Nominativekaraṇaprabodhaḥ karaṇaprabodhau karaṇaprabodhāḥ
Vocativekaraṇaprabodha karaṇaprabodhau karaṇaprabodhāḥ
Accusativekaraṇaprabodham karaṇaprabodhau karaṇaprabodhān
Instrumentalkaraṇaprabodhena karaṇaprabodhābhyām karaṇaprabodhaiḥ karaṇaprabodhebhiḥ
Dativekaraṇaprabodhāya karaṇaprabodhābhyām karaṇaprabodhebhyaḥ
Ablativekaraṇaprabodhāt karaṇaprabodhābhyām karaṇaprabodhebhyaḥ
Genitivekaraṇaprabodhasya karaṇaprabodhayoḥ karaṇaprabodhānām
Locativekaraṇaprabodhe karaṇaprabodhayoḥ karaṇaprabodheṣu

Compound karaṇaprabodha -

Adverb -karaṇaprabodham -karaṇaprabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria