Declension table of ?karaṇḍin

Deva

MasculineSingularDualPlural
Nominativekaraṇḍī karaṇḍinau karaṇḍinaḥ
Vocativekaraṇḍin karaṇḍinau karaṇḍinaḥ
Accusativekaraṇḍinam karaṇḍinau karaṇḍinaḥ
Instrumentalkaraṇḍinā karaṇḍibhyām karaṇḍibhiḥ
Dativekaraṇḍine karaṇḍibhyām karaṇḍibhyaḥ
Ablativekaraṇḍinaḥ karaṇḍibhyām karaṇḍibhyaḥ
Genitivekaraṇḍinaḥ karaṇḍinoḥ karaṇḍinām
Locativekaraṇḍini karaṇḍinoḥ karaṇḍiṣu

Compound karaṇḍi -

Adverb -karaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria