Declension table of ?karṣaka

Deva

MasculineSingularDualPlural
Nominativekarṣakaḥ karṣakau karṣakāḥ
Vocativekarṣaka karṣakau karṣakāḥ
Accusativekarṣakam karṣakau karṣakān
Instrumentalkarṣakeṇa karṣakābhyām karṣakaiḥ karṣakebhiḥ
Dativekarṣakāya karṣakābhyām karṣakebhyaḥ
Ablativekarṣakāt karṣakābhyām karṣakebhyaḥ
Genitivekarṣakasya karṣakayoḥ karṣakāṇām
Locativekarṣake karṣakayoḥ karṣakeṣu

Compound karṣaka -

Adverb -karṣakam -karṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria