Declension table of ?karṇopakarṇikā

Deva

FeminineSingularDualPlural
Nominativekarṇopakarṇikā karṇopakarṇike karṇopakarṇikāḥ
Vocativekarṇopakarṇike karṇopakarṇike karṇopakarṇikāḥ
Accusativekarṇopakarṇikām karṇopakarṇike karṇopakarṇikāḥ
Instrumentalkarṇopakarṇikayā karṇopakarṇikābhyām karṇopakarṇikābhiḥ
Dativekarṇopakarṇikāyai karṇopakarṇikābhyām karṇopakarṇikābhyaḥ
Ablativekarṇopakarṇikāyāḥ karṇopakarṇikābhyām karṇopakarṇikābhyaḥ
Genitivekarṇopakarṇikāyāḥ karṇopakarṇikayoḥ karṇopakarṇikānām
Locativekarṇopakarṇikāyām karṇopakarṇikayoḥ karṇopakarṇikāsu

Adverb -karṇopakarṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria