Declension table of karṇika

Deva

MasculineSingularDualPlural
Nominativekarṇikaḥ karṇikau karṇikāḥ
Vocativekarṇika karṇikau karṇikāḥ
Accusativekarṇikam karṇikau karṇikān
Instrumentalkarṇikena karṇikābhyām karṇikaiḥ karṇikebhiḥ
Dativekarṇikāya karṇikābhyām karṇikebhyaḥ
Ablativekarṇikāt karṇikābhyām karṇikebhyaḥ
Genitivekarṇikasya karṇikayoḥ karṇikānām
Locativekarṇike karṇikayoḥ karṇikeṣu

Compound karṇika -

Adverb -karṇikam -karṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria