Declension table of ?karṇeṭiṭṭibha

Deva

MasculineSingularDualPlural
Nominativekarṇeṭiṭṭibhaḥ karṇeṭiṭṭibhau karṇeṭiṭṭibhāḥ
Vocativekarṇeṭiṭṭibha karṇeṭiṭṭibhau karṇeṭiṭṭibhāḥ
Accusativekarṇeṭiṭṭibham karṇeṭiṭṭibhau karṇeṭiṭṭibhān
Instrumentalkarṇeṭiṭṭibhena karṇeṭiṭṭibhābhyām karṇeṭiṭṭibhaiḥ karṇeṭiṭṭibhebhiḥ
Dativekarṇeṭiṭṭibhāya karṇeṭiṭṭibhābhyām karṇeṭiṭṭibhebhyaḥ
Ablativekarṇeṭiṭṭibhāt karṇeṭiṭṭibhābhyām karṇeṭiṭṭibhebhyaḥ
Genitivekarṇeṭiṭṭibhasya karṇeṭiṭṭibhayoḥ karṇeṭiṭṭibhānām
Locativekarṇeṭiṭṭibhe karṇeṭiṭṭibhayoḥ karṇeṭiṭṭibheṣu

Compound karṇeṭiṭṭibha -

Adverb -karṇeṭiṭṭibham -karṇeṭiṭṭibhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria