Declension table of ?karṇaśrāvinī

Deva

FeminineSingularDualPlural
Nominativekarṇaśrāvinī karṇaśrāvinyau karṇaśrāvinyaḥ
Vocativekarṇaśrāvini karṇaśrāvinyau karṇaśrāvinyaḥ
Accusativekarṇaśrāvinīm karṇaśrāvinyau karṇaśrāvinīḥ
Instrumentalkarṇaśrāvinyā karṇaśrāvinībhyām karṇaśrāvinībhiḥ
Dativekarṇaśrāvinyai karṇaśrāvinībhyām karṇaśrāvinībhyaḥ
Ablativekarṇaśrāvinyāḥ karṇaśrāvinībhyām karṇaśrāvinībhyaḥ
Genitivekarṇaśrāvinyāḥ karṇaśrāvinyoḥ karṇaśrāvinīnām
Locativekarṇaśrāvinyām karṇaśrāvinyoḥ karṇaśrāvinīṣu

Compound karṇaśrāvini - karṇaśrāvinī -

Adverb -karṇaśrāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria