Declension table of ?karṇaśrāvin

Deva

MasculineSingularDualPlural
Nominativekarṇaśrāvī karṇaśrāviṇau karṇaśrāviṇaḥ
Vocativekarṇaśrāvin karṇaśrāviṇau karṇaśrāviṇaḥ
Accusativekarṇaśrāviṇam karṇaśrāviṇau karṇaśrāviṇaḥ
Instrumentalkarṇaśrāviṇā karṇaśrāvibhyām karṇaśrāvibhiḥ
Dativekarṇaśrāviṇe karṇaśrāvibhyām karṇaśrāvibhyaḥ
Ablativekarṇaśrāviṇaḥ karṇaśrāvibhyām karṇaśrāvibhyaḥ
Genitivekarṇaśrāviṇaḥ karṇaśrāviṇoḥ karṇaśrāviṇām
Locativekarṇaśrāviṇi karṇaśrāviṇoḥ karṇaśrāviṣu

Compound karṇaśrāvi -

Adverb -karṇaśrāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria