Declension table of ?karṇaveṣṭakyā

Deva

FeminineSingularDualPlural
Nominativekarṇaveṣṭakyā karṇaveṣṭakye karṇaveṣṭakyāḥ
Vocativekarṇaveṣṭakye karṇaveṣṭakye karṇaveṣṭakyāḥ
Accusativekarṇaveṣṭakyām karṇaveṣṭakye karṇaveṣṭakyāḥ
Instrumentalkarṇaveṣṭakyayā karṇaveṣṭakyābhyām karṇaveṣṭakyābhiḥ
Dativekarṇaveṣṭakyāyai karṇaveṣṭakyābhyām karṇaveṣṭakyābhyaḥ
Ablativekarṇaveṣṭakyāyāḥ karṇaveṣṭakyābhyām karṇaveṣṭakyābhyaḥ
Genitivekarṇaveṣṭakyāyāḥ karṇaveṣṭakyayoḥ karṇaveṣṭakyānām
Locativekarṇaveṣṭakyāyām karṇaveṣṭakyayoḥ karṇaveṣṭakyāsu

Adverb -karṇaveṣṭakyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria