Declension table of karṇavat

Deva

MasculineSingularDualPlural
Nominativekarṇavān karṇavantau karṇavantaḥ
Vocativekarṇavan karṇavantau karṇavantaḥ
Accusativekarṇavantam karṇavantau karṇavataḥ
Instrumentalkarṇavatā karṇavadbhyām karṇavadbhiḥ
Dativekarṇavate karṇavadbhyām karṇavadbhyaḥ
Ablativekarṇavataḥ karṇavadbhyām karṇavadbhyaḥ
Genitivekarṇavataḥ karṇavatoḥ karṇavatām
Locativekarṇavati karṇavatoḥ karṇavatsu

Compound karṇavat -

Adverb -karṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria