Declension table of ?karṇasūci

Deva

FeminineSingularDualPlural
Nominativekarṇasūciḥ karṇasūcī karṇasūcayaḥ
Vocativekarṇasūce karṇasūcī karṇasūcayaḥ
Accusativekarṇasūcim karṇasūcī karṇasūcīḥ
Instrumentalkarṇasūcyā karṇasūcibhyām karṇasūcibhiḥ
Dativekarṇasūcyai karṇasūcaye karṇasūcibhyām karṇasūcibhyaḥ
Ablativekarṇasūcyāḥ karṇasūceḥ karṇasūcibhyām karṇasūcibhyaḥ
Genitivekarṇasūcyāḥ karṇasūceḥ karṇasūcyoḥ karṇasūcīnām
Locativekarṇasūcyām karṇasūcau karṇasūcyoḥ karṇasūciṣu

Compound karṇasūci -

Adverb -karṇasūci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria