Declension table of ?karṇaroga

Deva

MasculineSingularDualPlural
Nominativekarṇarogaḥ karṇarogau karṇarogāḥ
Vocativekarṇaroga karṇarogau karṇarogāḥ
Accusativekarṇarogam karṇarogau karṇarogān
Instrumentalkarṇarogeṇa karṇarogābhyām karṇarogaiḥ karṇarogebhiḥ
Dativekarṇarogāya karṇarogābhyām karṇarogebhyaḥ
Ablativekarṇarogāt karṇarogābhyām karṇarogebhyaḥ
Genitivekarṇarogasya karṇarogayoḥ karṇarogāṇām
Locativekarṇaroge karṇarogayoḥ karṇarogeṣu

Compound karṇaroga -

Adverb -karṇarogam -karṇarogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria