Declension table of ?karṇapīṭha

Deva

NeuterSingularDualPlural
Nominativekarṇapīṭham karṇapīṭhe karṇapīṭhāni
Vocativekarṇapīṭha karṇapīṭhe karṇapīṭhāni
Accusativekarṇapīṭham karṇapīṭhe karṇapīṭhāni
Instrumentalkarṇapīṭhena karṇapīṭhābhyām karṇapīṭhaiḥ
Dativekarṇapīṭhāya karṇapīṭhābhyām karṇapīṭhebhyaḥ
Ablativekarṇapīṭhāt karṇapīṭhābhyām karṇapīṭhebhyaḥ
Genitivekarṇapīṭhasya karṇapīṭhayoḥ karṇapīṭhānām
Locativekarṇapīṭhe karṇapīṭhayoḥ karṇapīṭheṣu

Compound karṇapīṭha -

Adverb -karṇapīṭham -karṇapīṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria