Declension table of ?karṇanīlotpala

Deva

NeuterSingularDualPlural
Nominativekarṇanīlotpalam karṇanīlotpale karṇanīlotpalāni
Vocativekarṇanīlotpala karṇanīlotpale karṇanīlotpalāni
Accusativekarṇanīlotpalam karṇanīlotpale karṇanīlotpalāni
Instrumentalkarṇanīlotpalena karṇanīlotpalābhyām karṇanīlotpalaiḥ
Dativekarṇanīlotpalāya karṇanīlotpalābhyām karṇanīlotpalebhyaḥ
Ablativekarṇanīlotpalāt karṇanīlotpalābhyām karṇanīlotpalebhyaḥ
Genitivekarṇanīlotpalasya karṇanīlotpalayoḥ karṇanīlotpalānām
Locativekarṇanīlotpale karṇanīlotpalayoḥ karṇanīlotpaleṣu

Compound karṇanīlotpala -

Adverb -karṇanīlotpalam -karṇanīlotpalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria