Declension table of ?karṇamūla

Deva

NeuterSingularDualPlural
Nominativekarṇamūlam karṇamūle karṇamūlāni
Vocativekarṇamūla karṇamūle karṇamūlāni
Accusativekarṇamūlam karṇamūle karṇamūlāni
Instrumentalkarṇamūlena karṇamūlābhyām karṇamūlaiḥ
Dativekarṇamūlāya karṇamūlābhyām karṇamūlebhyaḥ
Ablativekarṇamūlāt karṇamūlābhyām karṇamūlebhyaḥ
Genitivekarṇamūlasya karṇamūlayoḥ karṇamūlānām
Locativekarṇamūle karṇamūlayoḥ karṇamūleṣu

Compound karṇamūla -

Adverb -karṇamūlam -karṇamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria