Declension table of ?karṇamukha

Deva

MasculineSingularDualPlural
Nominativekarṇamukhaḥ karṇamukhau karṇamukhāḥ
Vocativekarṇamukha karṇamukhau karṇamukhāḥ
Accusativekarṇamukham karṇamukhau karṇamukhān
Instrumentalkarṇamukhena karṇamukhābhyām karṇamukhaiḥ karṇamukhebhiḥ
Dativekarṇamukhāya karṇamukhābhyām karṇamukhebhyaḥ
Ablativekarṇamukhāt karṇamukhābhyām karṇamukhebhyaḥ
Genitivekarṇamukhasya karṇamukhayoḥ karṇamukhānām
Locativekarṇamukhe karṇamukhayoḥ karṇamukheṣu

Compound karṇamukha -

Adverb -karṇamukham -karṇamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria