Declension table of ?karṇamala

Deva

NeuterSingularDualPlural
Nominativekarṇamalam karṇamale karṇamalāni
Vocativekarṇamala karṇamale karṇamalāni
Accusativekarṇamalam karṇamale karṇamalāni
Instrumentalkarṇamalena karṇamalābhyām karṇamalaiḥ
Dativekarṇamalāya karṇamalābhyām karṇamalebhyaḥ
Ablativekarṇamalāt karṇamalābhyām karṇamalebhyaḥ
Genitivekarṇamalasya karṇamalayoḥ karṇamalānām
Locativekarṇamale karṇamalayoḥ karṇamaleṣu

Compound karṇamala -

Adverb -karṇamalam -karṇamalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria