Declension table of ?karṇakṣveḍa

Deva

MasculineSingularDualPlural
Nominativekarṇakṣveḍaḥ karṇakṣveḍau karṇakṣveḍāḥ
Vocativekarṇakṣveḍa karṇakṣveḍau karṇakṣveḍāḥ
Accusativekarṇakṣveḍam karṇakṣveḍau karṇakṣveḍān
Instrumentalkarṇakṣveḍena karṇakṣveḍābhyām karṇakṣveḍaiḥ karṇakṣveḍebhiḥ
Dativekarṇakṣveḍāya karṇakṣveḍābhyām karṇakṣveḍebhyaḥ
Ablativekarṇakṣveḍāt karṇakṣveḍābhyām karṇakṣveḍebhyaḥ
Genitivekarṇakṣveḍasya karṇakṣveḍayoḥ karṇakṣveḍānām
Locativekarṇakṣveḍe karṇakṣveḍayoḥ karṇakṣveḍeṣu

Compound karṇakṣveḍa -

Adverb -karṇakṣveḍam -karṇakṣveḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria