Declension table of ?karṇagūtha

Deva

NeuterSingularDualPlural
Nominativekarṇagūtham karṇagūthe karṇagūthāni
Vocativekarṇagūtha karṇagūthe karṇagūthāni
Accusativekarṇagūtham karṇagūthe karṇagūthāni
Instrumentalkarṇagūthena karṇagūthābhyām karṇagūthaiḥ
Dativekarṇagūthāya karṇagūthābhyām karṇagūthebhyaḥ
Ablativekarṇagūthāt karṇagūthābhyām karṇagūthebhyaḥ
Genitivekarṇagūthasya karṇagūthayoḥ karṇagūthānām
Locativekarṇagūthe karṇagūthayoḥ karṇagūtheṣu

Compound karṇagūtha -

Adverb -karṇagūtham -karṇagūthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria