Declension table of ?karṇagrāhavat

Deva

NeuterSingularDualPlural
Nominativekarṇagrāhavat karṇagrāhavantī karṇagrāhavatī karṇagrāhavanti
Vocativekarṇagrāhavat karṇagrāhavantī karṇagrāhavatī karṇagrāhavanti
Accusativekarṇagrāhavat karṇagrāhavantī karṇagrāhavatī karṇagrāhavanti
Instrumentalkarṇagrāhavatā karṇagrāhavadbhyām karṇagrāhavadbhiḥ
Dativekarṇagrāhavate karṇagrāhavadbhyām karṇagrāhavadbhyaḥ
Ablativekarṇagrāhavataḥ karṇagrāhavadbhyām karṇagrāhavadbhyaḥ
Genitivekarṇagrāhavataḥ karṇagrāhavatoḥ karṇagrāhavatām
Locativekarṇagrāhavati karṇagrāhavatoḥ karṇagrāhavatsu

Adverb -karṇagrāhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria