Declension table of ?karṇagrāhavat

Deva

MasculineSingularDualPlural
Nominativekarṇagrāhavān karṇagrāhavantau karṇagrāhavantaḥ
Vocativekarṇagrāhavan karṇagrāhavantau karṇagrāhavantaḥ
Accusativekarṇagrāhavantam karṇagrāhavantau karṇagrāhavataḥ
Instrumentalkarṇagrāhavatā karṇagrāhavadbhyām karṇagrāhavadbhiḥ
Dativekarṇagrāhavate karṇagrāhavadbhyām karṇagrāhavadbhyaḥ
Ablativekarṇagrāhavataḥ karṇagrāhavadbhyām karṇagrāhavadbhyaḥ
Genitivekarṇagrāhavataḥ karṇagrāhavatoḥ karṇagrāhavatām
Locativekarṇagrāhavati karṇagrāhavatoḥ karṇagrāhavatsu

Compound karṇagrāhavat -

Adverb -karṇagrāhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria