Declension table of ?karṇadhvanana

Deva

NeuterSingularDualPlural
Nominativekarṇadhvananam karṇadhvanane karṇadhvananāni
Vocativekarṇadhvanana karṇadhvanane karṇadhvananāni
Accusativekarṇadhvananam karṇadhvanane karṇadhvananāni
Instrumentalkarṇadhvananena karṇadhvananābhyām karṇadhvananaiḥ
Dativekarṇadhvananāya karṇadhvananābhyām karṇadhvananebhyaḥ
Ablativekarṇadhvananāt karṇadhvananābhyām karṇadhvananebhyaḥ
Genitivekarṇadhvananasya karṇadhvananayoḥ karṇadhvananānām
Locativekarṇadhvanane karṇadhvananayoḥ karṇadhvananeṣu

Compound karṇadhvanana -

Adverb -karṇadhvananam -karṇadhvananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria